SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ १७६ ] [ हैम-शब्दानुशासनस्य नृ-हेतुभ्यो रूप्य मयटौ वा | ६ | ३ | १५६ ॥ पुमर्थाद् हेत्वर्थाच्च तत आग एतौ वा स्याताम् । चैत्ररूप्यम्, चैत्रमयम्, चैत्रीयम् । समरूप्यम्, सममयम्, समीयम् ॥ १५६ ॥ प्रभवति । ६ । २ । १५७ | पश्चम्यन्तात् प्रागुपलभ्ये यथाविहितं प्रत्ययाः स्युः । हैमवती गङ्गा ॥ १५७ ॥ वैडूर्यः । ६ । ३ । १५८ । विडूरात् ततः प्रभवति व्यः स्यात् । वैडूर्यो मणिः || १५८ || त्यदादेर्मयुद् ।। ।। १५१ । '
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy