________________
१७६ ]
[ हैम-शब्दानुशासनस्य
नृ-हेतुभ्यो रूप्य मयटौ वा | ६ | ३ | १५६ ॥
पुमर्थाद्
हेत्वर्थाच्च
तत आग
एतौ वा स्याताम् । चैत्ररूप्यम्, चैत्रमयम्, चैत्रीयम् । समरूप्यम्, सममयम्, समीयम् ॥ १५६ ॥
प्रभवति । ६ । २ । १५७ |
पश्चम्यन्तात् प्रागुपलभ्ये
यथाविहितं प्रत्ययाः स्युः ।
हैमवती गङ्गा ॥ १५७ ॥
वैडूर्यः । ६ । ३ । १५८ । विडूरात् ततः प्रभवति
व्यः स्यात् ।
वैडूर्यो मणिः || १५८ || त्यदादेर्मयुद् ।। ।। १५१ ।
'