________________
स्वोपज्ञ- लघुवृत्तिः ]
आयस्थानात् । ६ | ३ | १५३ । स्वामियो भागो यत्रोत्पद्यते तदर्थात् तत आगते
इकण् स्यात् । आतरिकम् ॥१५३॥ शुण्डिकाऽऽदेरण | ६ | ३ | १५४ ।
एभ्यः aa आग
अणू स्यात् । शौण्डिकम् औदपानम् ॥१५४॥ गोत्रादङ्कवत् | ६ | ३ | ११५ | गोत्रार्थात् तत आगते
अङ्के इव प्रत्ययः स्यात् । वैदम्', औपगवकम् ॥१५५॥
[ १७५
"