________________
१७४]
विद्या योनिकृतश्च सम्बन्धो येषां तदर्थात्
पञ्चम्यन्तात् आगतेऽथे
अकञ् स्यात् । आचार्यकम् पैतामहकम् ॥१५०॥
पितुर्यो वा । ६ । ३ । १५१ ।
|
पितुः
योनिसम्बन्धाऽर्थात् पञ्चम्यन्तादागते
[ हैम-शब्दानुशासनस्य
यो वा स्यात् । पित्र्यम्-पैतृकम् ॥१५१।।
ऋत इकणू । ६ । ३ | १५२ |
ऋदन्ताद्
विद्यायोनिसम्बन्धार्यात् तत आगते
इकण स्यात् ।
X
कम्, मारकम् ॥१५२॥