________________
स्वोपक्ष-लघुवृत्तिः]
[१७३. तस्य व्याख्याने तत्र भवे च यः स्यात् ।
छन्दस्यः ॥१४७॥ शिक्षाऽऽदेश्चाण् । ६।३।१४८ । एभ्यो ग्रन्थार्थेभ्यः छन्दसश्च तस्य व्याख्याने तत्र भवे च अण् स्यात् ।
शैक्षः, आर्गयनः, छान्दसः॥ तत आगते । ६ । ३ । १४९ ॥ तत इति पञ्चम्यन्ताद् आगतेऽर्थे यथाविहितं अण् एयणादयः स्युः। सौनः, गव्यः
नादेयः, प्राम्यः ॥१४९॥ विद्या-योनिसम्बन्धादकत्र ।३।१५०।