SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष-लघुवृत्तिः] [१७३. तस्य व्याख्याने तत्र भवे च यः स्यात् । छन्दस्यः ॥१४७॥ शिक्षाऽऽदेश्चाण् । ६।३।१४८ । एभ्यो ग्रन्थार्थेभ्यः छन्दसश्च तस्य व्याख्याने तत्र भवे च अण् स्यात् । शैक्षः, आर्गयनः, छान्दसः॥ तत आगते । ६ । ३ । १४९ ॥ तत इति पञ्चम्यन्ताद् आगतेऽर्थे यथाविहितं अण् एयणादयः स्युः। सौनः, गव्यः नादेयः, प्राम्यः ॥१४९॥ विद्या-योनिसम्बन्धादकत्र ।३।१५०।
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy