________________
१७२]
तस्य व्याख्याने
तत्र भवे च अध्याये
[ हैम-शब्दानुशासनस्य
इकण स्यात् । वाशिष्ठिकोऽध्यायः ।
अध्याय इति किम् ? वाशिष्ठी ऋ || १४५ ॥ पुरोडाश-पौरोडाशाद् इकेकटौ
आभ्यां ग्रन्थार्थाभ्यां तस्य व्याख्याने
तत्र भवे
ग्रन्थार्थात्
| ६ | ३ | १४६ |
इकू इकट् च स्यात् । पुरोडाशिका पुरोडाशिकी पौरोडाशिका पौरोडाशिकी ||
-छन्दसो यः । ६ । ३ । १४७ ।
अस्माद्