SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ ९७] [हैम-शब्दानुशासनस्थ तस्येदं आधानमित्यर्थे टेन्यण् स्यात् । सामिधेन्यो मन्त्रः ॥१२॥ विवाहे द्वन्द्वाद् अकल् । ६।३ । १६३। तस्येदं अर्थे विवाहे अकल् स्यात् । __ अत्रि-भरद्वाजिका ॥१६३॥ मदेवासुराऽऽदिभ्यो वैरे। ६।३। १६४। देवामुरादिवर्जाद् द्वन्द्वात् तस्य इदं अर्थे अकलू स्यात् । बाभ्रव-शालकायनिका । अ- देवादीति किम् ? दैवाऽमुरम् , राक्षोऽसुरम् ॥ नटात् नृत्ते ध्यः । ६ । ३ । १६५। ..
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy