________________
९७]
[हैम-शब्दानुशासनस्थ तस्येदं आधानमित्यर्थे टेन्यण् स्यात् ।
सामिधेन्यो मन्त्रः ॥१२॥ विवाहे द्वन्द्वाद् अकल् । ६।३ । १६३।
तस्येदं अर्थे विवाहे
अकल् स्यात् ।
__ अत्रि-भरद्वाजिका ॥१६३॥ मदेवासुराऽऽदिभ्यो वैरे। ६।३। १६४। देवामुरादिवर्जाद् द्वन्द्वात् तस्य इदं अर्थे
अकलू स्यात् । बाभ्रव-शालकायनिका । अ- देवादीति किम् ?
दैवाऽमुरम् , राक्षोऽसुरम् ॥ नटात् नृत्ते ध्यः । ६ । ३ । १६५। ..