________________
स्वोपक्ष-लघुवृत्तिः]
इकण् स्यात् ।
प्रायेण तत्र भवे । औपजानुका सेवकः, औपनीविकं ग्रीवादाम,
औपकणिकः सूचकः ॥१३९॥ रूढावन्तःपुराद् इकः । ६।३।१४०। अस्मात् तत्र भवे इकः स्यात् , रूढौ गम्यायाम् । अन्तःपुरिका।
रूढौ इति किम् ?
__आन्तःपुरः ॥१४०॥ कर्ण-ललाटात् कल ।६।३ । १४१। आभ्यां
तत्र भवे
कलू स्यात् ,
तदन्तस्य रूढौ।