SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष-लघुवृत्तिः] इकण् स्यात् । प्रायेण तत्र भवे । औपजानुका सेवकः, औपनीविकं ग्रीवादाम, औपकणिकः सूचकः ॥१३९॥ रूढावन्तःपुराद् इकः । ६।३।१४०। अस्मात् तत्र भवे इकः स्यात् , रूढौ गम्यायाम् । अन्तःपुरिका। रूढौ इति किम् ? __आन्तःपुरः ॥१४०॥ कर्ण-ललाटात् कल ।६।३ । १४१। आभ्यां तत्र भवे कलू स्यात् , तदन्तस्य रूढौ।
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy