________________
१७०
[हैम-शब्दानुशासनस्य कणिका कर्णाऽऽभरणम्
ललाटिका-ललाटमण्डनम् ॥१४॥ तस्य व्याख्याने च ग्रन्थात्
।६।३। १४२॥ तस्येति षष्ठयन्ताद् व्याख्यानेऽर्थे,
सप्तम्यन्ताच्च
भवे
ग्रन्थार्थाद् यथाविहितं
प्रत्यय: स्यात् । कार्तम्-प्रातिपदिकीयं
व्याख्यानं भवं वा ॥१४२॥ प्रायो बहुस्वराद् इकण् । ६।३। १४३ ॥ बहुस्वराद् ग्रन्थार्थात् तस्य व्याख्याने तत्र भवे च
प्राय इकण स्यात् ।