________________
१६८]
[हैम-शब्दानुशासनस्य अव्ययीभावात् तत्र भवे
इकण् स्यात् ।
__ आन्तरगारिकः ॥१३७॥ पर्यनोमात् । ६।३ । १३८ । आभ्यां परो
यो ग्राम:,
तदन्तात् अव्ययीभावात्
भवे . इकण स्यात् ।
पारिग्रामिका, आनुग्रामिकः ॥१३८॥ उपात् जानु नीवि-कर्णात् प्रायेण
।६।३। १३९। उपाद् ये जान्वादयः तदन्तात्
अव्ययीभावात्