________________
[१६५
स्वोपक्ष-लघुवृत्तिः]
एतौ ईयश्च स्युः, न तु शब्दे । भरतवर्गीणः-भरतवर्यः।
शब्दे तु
___ कवर्गीयः ॥१२९॥ दृति-कुक्षि-कलशि-वस्त्यहेरेयण
।६।३।१३०। एभ्यः
सप्तम्यन्तेभ्यो
एयण् स्यात् । दातय जलम् ,
कौक्षेयो व्याधिः, कालशेयं तक्रम् ,
वास्तेयं पुरीषम् ,
__ आहेयं विषम् ॥१३०॥ आस्तेयम् । ६।३। १३१ । अस्तेः धन विद्यमानार्थात्