SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ १६६] [हैम-शब्दानुशासनस्य तत्र भवे एयण् स्यात् , अमृजो वा अस्त्यादेशश्च । आस्तेयम् ।।१३१॥ ग्रीवातोऽण् च । ६ । ३ । १३२ । अतो भवे अण्-एयणौ स्याताम् । ग्रेवम् , ग्रैवेयम् ॥१३२॥ चतुर्मासात् नाम्नि । ६ । ३ । १३३ ॥ अस्मात् तत्र भवे अण् स्यात् , नाम्नि । चातुर्मासी आषाढयादिपौर्णमासी ॥१३३॥ यज्ञे ज्यः । ६।३ । १३४। चतुर्मासात् ता भवे
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy