________________
१६६]
[हैम-शब्दानुशासनस्य तत्र भवे एयण् स्यात् , अमृजो वा अस्त्यादेशश्च ।
आस्तेयम् ।।१३१॥ ग्रीवातोऽण् च । ६ । ३ । १३२ । अतो भवे अण्-एयणौ स्याताम् ।
ग्रेवम् , ग्रैवेयम् ॥१३२॥ चतुर्मासात् नाम्नि । ६ । ३ । १३३ ॥ अस्मात् तत्र भवे अण् स्यात् , नाम्नि । चातुर्मासी
आषाढयादिपौर्णमासी ॥१३३॥ यज्ञे ज्यः । ६।३ । १३४। चतुर्मासात्
ता भवे