________________
१६४]
[हैम-शब्दानुशासनस्य जिह्वामूलाऽङ्गुलेश्चेयः। ६।३।१२७। आभ्यां सप्तम्यन्ताभ्यां मध्याच्च भवे ईयः स्यात् ।
जिहामूलीयः, मध्यीयः ॥१२७॥ वर्गान्तात् । ६ । ३ १२८॥ अस्मात् सप्तम्यन्ताद् भवे ईयः स्यात् ।
कवर्गीयो वर्णः ॥१२॥ ईन-यो चाऽशब्दे । ६ । ३ । १२९ । वर्गान्तात्
सप्तम्यन्ताद्