________________
स्वोपश- लघुवृत्तिः ]
दिश्यः,
अप्सव्यः,
मूर्धन्यः
नाम्न्युदकात् । ६ । ३ । १२५ ।
उदकात्
सप्तम्यन्ताद् भवे ऽर्थे
यः स्यात्
उदक्या रजस्वला ॥ १२५॥
[ १६३
मध्याद दिन - या मोऽन्तश्च | ६ |३|१२६ |
मध्याद्
सप्तम्यन्ताद् ' भवे '
एते स्युः तद्योगे च
'मोन्तः ' । माध्यन्दिनाः, माध्यमः, मध्यमीयः ॥ १२६ ॥