________________
६
१६२]
[ हैम-शब्दानुशासनस्य. निशा-भवम अध्ययनम-निशा. तत्र जयी नैशिकः, नैशः, प्रादोषिक प्रादोषः,
वार्षिकः ॥१२२॥ भवे । ६।३ । १२३ । सप्तम्यन्तात् 'भवे' अर्थ यथाविहितम् 'अण्-एयणादयः'
स्युः। स्रोघ्नः, औत्सः
नादेयः ग्राम्यः ॥१२३॥ दिगादि-देहांशात् यः। ६।३। १२४।. दिगादेः देहावयवार्थात् च . सप्तम्यन्तात् 'भवे' यः स्यात्।