SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ ६ १६२] [ हैम-शब्दानुशासनस्य. निशा-भवम अध्ययनम-निशा. तत्र जयी नैशिकः, नैशः, प्रादोषिक प्रादोषः, वार्षिकः ॥१२२॥ भवे । ६।३ । १२३ । सप्तम्यन्तात् 'भवे' अर्थ यथाविहितम् 'अण्-एयणादयः' स्युः। स्रोघ्नः, औत्सः नादेयः ग्राम्यः ॥१२३॥ दिगादि-देहांशात् यः। ६।३। १२४।. दिगादेः देहावयवार्थात् च . सप्तम्यन्तात् 'भवे' यः स्यात्।
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy