SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ [१६१ स्वोपश-लघुवृत्तिः] अकञ् वा स्यात् । प्रेष्मकम् प्रैष्मम्-सस्यम् वासन्तकम् वासन्तम् व्याहरति मृगे । ६।३।१२१ । सप्तम्यन्तात् कालार्थाद् 'व्याहूरति मृगे' अर्थे यथाविहितम् प्रत्ययः स्यात् । नैशिको नैशो वा शुगालः प्रादोषिकः प्रादोषो वा । मृग इति किम् ? . वसन्ते व्याहरति कोकिलः ॥१२१॥ जयिनि च । ६ । ३। १२२ । सप्तम्यन्तात् कालार्थात् 'जयिनि' अर्थे यथाविहितम् प्रत्ययः स्यात् ।
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy