________________
१]
सप्तम्यन्तात्
कालार्थात् उप्तेऽ
[ हैम-शब्दानुशास
हैमनं - हेमन्तम् अनुलेपनन्,
वासन्त्यः कुन्दलता;
उप्ते | ६ | ३ | ११८ ा
शारदाः शालकः ॥ ११७ ॥
अस्मात् सप्तम्यन्तात् उसे ये
यथाविहितं प्रत्ययाः स्युः ।
शारदा यवाः, हैमनाः ॥ ११८ ॥
आश्वयुज्या अकञ् | ६ | ३ | ११९ ।
अकव् स्यात्ः ।
११९ ॥
आश्वयुजका माषाः ॥ ग्रीष्म-वसन्ताद् वा । ६ । ३ । १२० । आभ्यां सप्तम्यन्ताभ्यां उप्तेऽर्थे।