SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ १] सप्तम्यन्तात् कालार्थात् उप्तेऽ [ हैम-शब्दानुशास हैमनं - हेमन्तम् अनुलेपनन्, वासन्त्यः कुन्दलता; उप्ते | ६ | ३ | ११८ ा शारदाः शालकः ॥ ११७ ॥ अस्मात् सप्तम्यन्तात् उसे ये यथाविहितं प्रत्ययाः स्युः । शारदा यवाः, हैमनाः ॥ ११८ ॥ आश्वयुज्या अकञ् | ६ | ३ | ११९ । अकव् स्यात्ः । ११९ ॥ आश्वयुजका माषाः ॥ ग्रीष्म-वसन्ताद् वा । ६ । ३ । १२० । आभ्यां सप्तम्यन्ताभ्यां उप्तेऽर्थे।
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy