________________
सोच-लघुवृत्तिः].
[१५९ आभ्यां कालार्थाभ्यां सप्तम्यन्ताभ्यां देये ऋणे अकञ् स्यात् ।
ग्रैष्मकम्-आवरसमकं ऋणम् ॥११५॥ संवत्सराऽऽग्रहायण्या इकण् च -
। ६ । ३ । ११६ । आभ्यां सप्तम्यन्ताभ्यां देये ऋणे इकण् , अकञ् च स्यात् । सांवत्सरिकम्-सांवत्सरकं फलं पर्व वा,
आग्रहायणिकम्-आग्रहायणकम् ॥ साधु-पुष्यत्-पच्यमाने। ६ । ३ । ११७ । सप्तम्यन्तात् कालविशेषार्थाद्
यथाविहितं प्रत्ययाः स्युः।