________________
૧૬
र्खेण व्याकरणमिदं नूतनं निरमायीति सम्भाव्यते । श्रीमन्यासे च स्वोपज्ञाऽलङ्कारचूडामणेः (काव्यानुशासनस्य ) उल्लेखोऽस्ति, तेन हैमन्यासात्पूर्वे हैमालङ्कारचूडामणिनिर्मितिरिति निश्चितमेव । अलङ्कारचूडामणिवृत्तिस्तु श्री. मचन्द्राचाय्र्येण व्याकरणरचनानन्तरं रचितेति -
66
शब्दानुशासनेऽस्माभिः साध्व्या वाचो विवेचिता । तासामिदानीं काव्यत्वं यथावदनुशिष्यते ॥ १ ॥” ( हेमकाव्यानुशासनम् १ |२| )
निवेदकः
श्री जगदानन्दझा शास्त्री
व्याकरणसाहित्याचार्यः विद्याभूषणं ज्योतिरत्नं काव्यतीर्थः (स्वर्णपदकभूषितः ) वेदान्तशास्त्री
( उद्धृतमेतत् श्रीदक्षज्योतप्रकाशन ट्रस्ट प्रकाशितश्रीलघुवृत्ति- पुस्तकतः साभार मिति