SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ ૧૬ र्खेण व्याकरणमिदं नूतनं निरमायीति सम्भाव्यते । श्रीमन्यासे च स्वोपज्ञाऽलङ्कारचूडामणेः (काव्यानुशासनस्य ) उल्लेखोऽस्ति, तेन हैमन्यासात्पूर्वे हैमालङ्कारचूडामणिनिर्मितिरिति निश्चितमेव । अलङ्कारचूडामणिवृत्तिस्तु श्री. मचन्द्राचाय्र्येण व्याकरणरचनानन्तरं रचितेति - 66 शब्दानुशासनेऽस्माभिः साध्व्या वाचो विवेचिता । तासामिदानीं काव्यत्वं यथावदनुशिष्यते ॥ १ ॥” ( हेमकाव्यानुशासनम् १ |२| ) निवेदकः श्री जगदानन्दझा शास्त्री व्याकरणसाहित्याचार्यः विद्याभूषणं ज्योतिरत्नं काव्यतीर्थः (स्वर्णपदकभूषितः ) वेदान्तशास्त्री ( उद्धृतमेतत् श्रीदक्षज्योतप्रकाशन ट्रस्ट प्रकाशितश्रीलघुवृत्ति- पुस्तकतः साभार मिति
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy