________________
शेषेऽर्थे अण् स्यात् । पा, प्रेम
सन्ध्या आमावास्यः | संवत्सरात् फल-पर्वणोः। ६।३।९०॥ अस्मात् फले पर्वणि च शेषेऽर्थे अण् स्यात् ।
सांवत्सरु-फलं पर्व वा ॥९०॥ हेमन्ताद् यो, तलुक् च ।६।३ । ९१॥ अस्मात शेफेय अण् वा स्यात् तद्योगे च तो वा लुक् ।
हैमनम्-हैमन्तम्-हैमन्तिकम् ॥९१॥ प्रावृष एण्यः ।६।३।९२ : अस्मात्