________________
वृतिः ]
शेषेऽर्थे
एण्यः स्यात् । प्रावृषेण्यः ॥ ९२ ॥
स्थामाऽजिनान्तात् लुप् । ६ । ३ ।९३।
स्थामान्तात् अजिनान्ताच्च परस्य शैषिकस्य
एषु अ
लुप् स्यात् ।
अश्वत्थामा
सिंहाऽजिनः ॥ ९३ ॥
तत्र कृत- लब्ध-कीत सम्भूते । ६१३९५ ।
तत्र इति सप्तम्यन्तात्
यथायोगं
अपादयः
एवणादयश्च
[ २४९
बौघ्नः, औत्सः,
स्युः ।