________________
[१४७ .
सोपा-लघुवृत्तिः]
पूर्वाहणेतनः-पौर्वाह्निकः। अपराहणेतनः
आपराह्निकः ॥ ८७ ॥ सायं-चिरं-पाहूणे-प्रगेऽव्ययात् । ६।३।८८
सभ्यः ।
अव्ययात् च
कालार्थात
शेषेऽर्थे तन नित्यं स्यात् । सायंतनम् , चिरन्तनम् । पाहणेतनम् , प्रगेतनम् ,
दिवातनम् ॥ ८८॥ भ-ऋतु-सन्ध्याऽऽदेरण । ६ । ३ । ८९। मं नक्षत्रम् तदर्थाद्, ऋत्वर्थात् सन्ध्याऽऽदेश्च
कालार्थात्
६