SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ [१४७ . सोपा-लघुवृत्तिः] पूर्वाहणेतनः-पौर्वाह्निकः। अपराहणेतनः आपराह्निकः ॥ ८७ ॥ सायं-चिरं-पाहूणे-प्रगेऽव्ययात् । ६।३।८८ सभ्यः । अव्ययात् च कालार्थात शेषेऽर्थे तन नित्यं स्यात् । सायंतनम् , चिरन्तनम् । पाहणेतनम् , प्रगेतनम् , दिवातनम् ॥ ८८॥ भ-ऋतु-सन्ध्याऽऽदेरण । ६ । ३ । ८९। मं नक्षत्रम् तदर्थाद्, ऋत्वर्थात् सन्ध्याऽऽदेश्च कालार्थात् ६
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy