________________
१५६]
[हैम-शब्दानुशासतस्त्र मदिरिकण वा स्यात् ।
शौवस्तिकः-वस्त्यः ॥ ८४ ॥ चिस्परुत्-परारेः नः।६।३१८५। एभ्यः शेषेऽयें
नो वा स्यात् ।। चिरत्नम्-चिरंतनम् , परुत्नम्-परुतनम्
परारित्नम्-परारितनम् ॥ ८५ ॥ पुरो नः।६।३।८६। पुराशब्दात् कालार्थात्
शेषेऽर्थे - नो वा स्यात् ।
पुराणम्-पुरातनम् ।। ८६ ॥ पूर्वाहणाऽपराहणात् तनट् । ६।३। ८७। आभ्यां शेषेऽर्थे
तनह वा स्यात् ।