________________
स्वोपा-लघुवृत्तिः] नवा रोगाssa | ६ । ३ । ८२ ।
शरदः
रोगे आप
शेषेऽर्थे इक
वा स्यात् । शारदिकः-शारदः रोगः आतमो का ॥ ८२ ॥
मिशा प्रदोषात् । ६ । ३ । ८३ ।
अभ्यां
शेषेऽर्थे
इक
वा स्यात् । 'नैशिकः - नैशः ।
[
श्वसस्ताऽऽदिः । ६ । ३ । ८४ ।
श्वस:
कालार्थात् शेषेऽर्थे
प्रादोषिकः - प्रादोषः ॥ ८३ ॥