________________
।
३
१४४]
[हैम-शब्दानुशासनस्य आध्यात्मिकम् ,
आधिदैविकम् ॥ ७८॥ समानपूर्व-लोकोत्तरपदात् । ६।३।७९। समानशब्दपूर्वपदेभ्यो लोकशब्दोत्तरपदेभ्यश्च
शेषेऽर्थे इकण स्यात् ।
___सामानग्रामिकः ऐहलौकिकः ॥ ७९ ॥ वर्ण-कालेभ्यः। ६ । ३ । ८० । वर्षायाः कालविशेषार्थाच्च शेषेऽर्थे इकण् स्यात् ।
वार्षिकः, मासिकः ॥ ८ ॥ शरदः श्राद्ध कर्मणि । ६ । ३। ८१ । अस्मात् पितृकार्थे शेषेऽर्थे इकण स्यात् ।
शारदिकं श्राद्धम् ॥ ४॥