________________
स्वोपा-लघुकृत्तिः]
[१४३ शेषेऽथे इम: स्यात् । पश्चिमः, आदिमः,
अन्तिमः, अग्रिमः ॥ ७५ ॥ मध्यात् मः। ६ । ३ । ७६ । मध्यशब्दात् शेषेऽर्थे मः स्यात् ।
मध्ये जातो मध्यमः॥ मध्ये उत्कर्षाऽपकर्षयोरः। ६।३ । ७७। अनयोः मध्यार्थयोः मध्यात्
शेषेऽथे अः स्यात् । नात्युत्कृष्टो नात्यपकृष्टो-मध्यपरिणामो
· मध्यो विद्वान् ॥ ७७ ॥ अध्यात्माऽऽदिभ्य इकण् । ६ २ । ७८ ।
शेषेऽथे इकण स्यात् ।