________________
१४२]
[हैम-शब्दानुशासनस्य भागार्थात् अर्द्धाद् दिक्पूर्वाद शेषे
अणिकणौ स्याताम् । ग्रामस्य राष्ट्रस्य वा-पौर्वादः पौर्वादिकः ॥ पराऽवराऽधमोत्तमादेर्यः । ६।३।७३ । परादिपूर्वात् अझैत् शेषेऽर्थे यः स्यात् । पराय॑म् , अवराय॑म्
अधमाध्यम् उत्तमाय॑म् ।। ७३॥ अमोऽन्ताऽवोऽधसः। ६ । ३ । ७४ । अन्तादेः शेषेऽर्थे अमः स्यात् ।
अन्तमा, अवमः, अधम ।। ७४ ॥ पश्चादाचन्ताग्राद् इमः । ६।३ । ७५ ।