SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ - लघुवृत्तिः ] तदर्थात् शेषेऽर्थे यः स्यात् द्वैप्यो ना, तद्वासो वा ॥ ६८ ॥ अर्द्धाद् यः । ६ । ३ । ६९ । अर्द्धशब्दात् शेषे यः स्यात् । अर्द्धयम् ॥ ६९ ॥ स-पूर्वाद् इण् । ६ । ३ । ७० । स- पूर्वपदाद् अर्द्धात् शेषेऽर्थे इकण् स्यात् पौष्करार्द्धिकः ॥ ७० ॥ [ १४१ दिक्पूर्वात् तौ । ६ । ३ । ७१ । दिक्पूर्वपदात् शेषेऽथे य- इकणौ स्याताम् । पूर्वार्ध्यम्, पौर्वाद्धिकम् ॥ ७१ ॥ ग्राम - राष्ट्रांशाद अण- इकणौ |६|३|७२१ ग्राम - राष्ट्रयोः
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy