________________
स्वोपज्ञ - लघुवृत्तिः ] तदर्थात् शेषेऽर्थे यः स्यात् द्वैप्यो ना, तद्वासो वा ॥ ६८ ॥
अर्द्धाद् यः । ६ । ३ । ६९ । अर्द्धशब्दात् शेषे यः स्यात् । अर्द्धयम् ॥ ६९ ॥
स-पूर्वाद् इण् । ६ । ३ । ७० । स- पूर्वपदाद् अर्द्धात्
शेषेऽर्थे इकण् स्यात् पौष्करार्द्धिकः ॥ ७० ॥
[ १४१
दिक्पूर्वात् तौ । ६ । ३ । ७१ । दिक्पूर्वपदात्
शेषेऽथे य- इकणौ स्याताम् । पूर्वार्ध्यम्, पौर्वाद्धिकम् ॥ ७१ ॥ ग्राम - राष्ट्रांशाद अण- इकणौ |६|३|७२१
ग्राम - राष्ट्रयोः