SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ १४०] [हैम-शब्दानुशासनस्थ वा युष्मदस्मदोऽञ्-ईनौ युष्माकाऽस्माकं चाऽस्य, एकत्वेतु तवक-ममकम् ।६।३।६७) आभ्यां शेषेऽर्थे अञ्-ईनौ वा स्याताम्, तधोगे च यथासङ्ख्यं - युष्माक-अस्माको एकार्थयोस्तु तवक-ममको। यौष्माकी-यौष्णाकीणः, आस्माकी-आस्माकीनः। युष्मदीयः-अस्मदीयः। तावकः-तावकीनः मामकः-मामकीनः। त्वदीयः-मदीयः ॥ ६७ ॥ दीपादनुसमुद्रं ण्यः । ६।३। ६८। समुद्रसमीपे यो द्वीपः
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy