________________
१४०]
[हैम-शब्दानुशासनस्थ वा युष्मदस्मदोऽञ्-ईनौ युष्माकाऽस्माकं चाऽस्य,
एकत्वेतु तवक-ममकम् ।६।३।६७)
आभ्यां
शेषेऽर्थे
अञ्-ईनौ वा स्याताम्, तधोगे च यथासङ्ख्यं
- युष्माक-अस्माको एकार्थयोस्तु तवक-ममको। यौष्माकी-यौष्णाकीणः, आस्माकी-आस्माकीनः। युष्मदीयः-अस्मदीयः। तावकः-तावकीनः मामकः-मामकीनः।
त्वदीयः-मदीयः ॥ ६७ ॥ दीपादनुसमुद्रं ण्यः । ६।३। ६८। समुद्रसमीपे यो द्वीपः