________________
१३६]
[हैम-शब्दानुशासनस्थ अकब् स्यात् ।
काच्छको ना, काच्छकमस्य स्मितम् ।। कोपान्त्यात् चाऽण । ६।३। ५६ । कोपान्त्यात् : कच्छादेव
देशार्थात्
शेषे
अण
स्यात् ।
आषिकः काच्छः, सैन्धवः ॥ ५६ ॥ गर्योत्तरपदाद् ईयः। ६ । ३। ५७ । अस्मात् देशार्थात्
ईयः स्यात् ।
" श्वाविद्गौयः॥ कटपूर्वात् प्राचः । ६।३।५८ ॥ कटपूर्वपदाद प्राग्देशार्थात् शेषे ईयः त्यात् ।
कटग्रामीयः ॥ ५८॥