________________
कोपर-लघुतिः
[१३५
অন্ধ वा स्यात् । कौरवकः कौरवः ।
यौगन्धरकः यौगन्धरः ॥ ५३॥ साल्वाद् गो-यवाग्वपत्तौ । ६।३।५४ । साल्वाद् देशार्थाद् गवि, यवाग्वां पत्तिवर्जे च मनुष्ये शेषेऽर्थे
अकञ् स्यात् । साल्वको गौः,
साल्विका यवान,
साल्वको ना ॥५४॥ कच्छाऽऽदे नृस्थे । ६।३॥ ५५॥ देशार्याद नरि नृस्थे च
शेषेऽर्थे