________________
स्वोपक्ष-लघुवृत्तिः]
[ १३१ प्रस्थ-पुर-चहान्तेभ्यः
योपान्त्याद् धन्वार्थाच्च देशवृत्तेर्दोः शेषेऽकञ् स्यात् । मालाप्रस्थकः, नान्दीपुरकः, पैलुबहकः,
साकाश्यकः, पारेधन्वकः ॥ ४३॥ राष्ट्रेभ्यः । ६।३।४४। राष्ट्राऽर्थेभ्यो दुभ्यः
शेषे
अकञ् स्यात् ।
अभिसारकः ॥४४॥ बहविषयेभ्यः। ६।३।४५। राष्ट्रेभ्यो बहुविषयेभ्यः
अकञ् स्यात् ।
आङ्गकः ॥४५॥ माऽऽदेः । ६ । ३ । ४६।