________________
१३२ ]
अस्माद् देशवृत्तेः शेषे
[ हैम-शब्दानुशासनस्य
अकञ् स्यात् ।
समुद्राद् देशार्थात् शेषे
धौमकः, षाडण्डकः ॥ ४६ ॥
सौवीरेषु कूलात् । ६ । ३ । ४७ । सौवीरदेशार्थात्
कूलात् शेषे
अकञ् स्यात् । कौलकः ॥ ४७ ॥
समुद्रात नृ-नावोः । ६ । ३ । ४८ ।
अकञ् स्यात् नरि नावि चार्थे । सामुद्रको ना, सामुद्रिका नौः । सामुद्रत्मन्य ॥ १८ ॥