________________
१३.]
[हैम-शब्दानुशासनस्व
इकण् स्यात् ।
आषाढजम्मुकः ॥ ४० ॥ ईतोऽकञ् । ६।३। ४१। ईदन्तात् प्राग्देशार्थांद् दोः शेषे अकम् स्यात्।
काकन्दका ॥४१॥ रोपान्त्यात् । ६ । ३। ४२।। रोपान्त्यात्
प्राची
दोः
अकञ् स्यात् ।
पाटलिपुत्रकः ॥ ४२ ॥ प्रस्थ-पुरचहान्त-योपान्त्य-धन्वार्थात्
· । ६।३ । ४३।