________________
[१२९
स्वोपक्ष-लघुवृत्तिः]
वा स्याताम् । ___ आहजालिका-आहजालिकी-आहजालीयः॥ वृजि-मद्राद् देशात् कः। ६ । ३ । ३८ ॥ वृजि-मद्रशब्दाभ्यां देशवाचिभ्यां शेषेऽर्थे कः स्यात् ।
वृजिकः, मद्रकः ॥ ३८ ॥ उवर्णाद् इकण । ६ । २।३९। उवर्णान्ताद् देशार्थात् शेषेऽर्थे इकण् स्यात् ।
शाबरजम्बुकः ॥ ३९ ॥ दोरेव प्राचः।६।३।४०। प्राग्देशार्थात् उवर्णान्ताद्
दोरेव .