________________
१२८ ] एभ्यो दुभ्यः शेषेऽर्थे
णिक - इकणौ स्याताम् । काशिका, काशिकी, चैदिका, चैदिकी ॥ ३५ ॥
वाहीकेषु ग्रामात् । ६ | ३ | ३६ |
एषु
ग्रामाद् दोः
[ हैम-शब्दानुशासनस्य
शेषेऽर्थे
णिक- इकणौ स्याताम् कारन्तपिका, कारन्तपिकी || ३६ ||
वोशीनरेषु | ६ | ३ | ३७ ॥
एषु
ग्रामार्थाद् दोः शेपेऽर्थ
णिकणौ: :