________________
[१२७.
३
स्वोपक्ष-लघुवृत्तिः] दुसंज्ञकात् शेषेऽथें ईयः स्यात् ।
देवदत्तीयः, तदीयः ॥ ३२॥ उष्णाऽऽदिभ्यः कालात् । ६।३। ३३ । उष्णादिपूर्वपदात् कालान्तात् शेषेऽथे ईयः स्यात् ।
उष्णकालीयम् ॥ ३३ ॥ व्यादिभ्यो णिकेकणौ । ६ । ३ । ३४ । एभ्यो यः काल: तदन्तात् शेषेऽर्थे णिक इकण् च स्यात्
वैकालिका, वैकालिकी,
___आनुकालिका, आनुकालिकी ॥ काश्यादेः । ६ । ३ । ३५ ।