________________
[हैम-शब्दानुशासनस्य
-
१९६]
द्विस्वराद् वृद्धअन्तात्
অঙ্গ
न स्यात् । चैकीयाः, काशीयाः।
द्वि-स्वरादिति किम् ? पान्नागाराः ॥२९॥ भवतोरिकणीयसौ। ६।३।३०। भवत्-शब्दात् शेषेऽर्थे इकण्-ईयसौ स्याताम् ।
भावत्कम्,
__ भवदीयम् ॥ ३०॥ परजन-राज्ञोऽकीयः। ६।३। ३१ । एभ्यः
अ-कीयः स्यात् । परकीयः, जमकीयः,
राजकीयः ॥ ३१॥ दोरीयः । ६ । ३ । ३२॥