________________
स्मेपल सगुवृत्तिः]
[१५ शौरसेनः, वाहीका,
रौमका, पाटच्चरः ॥२६॥ शकलादेर्यत्रः। ६ । ३ । २७ ।
अस्माद्
यजन्तात् शेषेऽर्थे अञ् स्यात् ।
शाकलाः, काण्वाः ॥ २७॥ वृद्धेञः। ६।३।२८॥ वृद्धबन्तात् शेषेऽथे अञ् स्यात् दाक्षाः। वृद्धति किम् ?
सौतङ्गमीयः ॥२८॥ न द्विस्वरात् प्राग-भरतात् । ६।३।२९। प्राग्गोत्रार्थाद्
भरतगोत्रार्थात् में