SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ १२४] [हैम-शब्दानुशासनस्य शेषेऽर्थे अञ् स्यात् । पौर्वमद्री ॥२४॥ उदगग्रामाद् यकूलोम्नः। ६।३ । २५। उदग्ग्रामवाचिनो यकृल्लोमनशब्दात् शेषेऽथें अञ् स्यात् । याकुल्लोमः। उदग्नामादिति किम् ? अन्यस्मादण्-याकृल्लोमनः ॥ गोष्ठी-तैकी-नैकेतीगोमती-शूरसेन-वाहीक रोमक पटच्चरात् । ६ । ३ । २६ । शेषेऽर्थे अञ् स्यात् । गौष्ठः, तैकः, नैकेतः, गौमतः,
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy