________________
१२४]
[हैम-शब्दानुशासनस्य शेषेऽर्थे अञ् स्यात् ।
पौर्वमद्री ॥२४॥ उदगग्रामाद् यकूलोम्नः। ६।३ । २५। उदग्ग्रामवाचिनो यकृल्लोमनशब्दात् शेषेऽथें अञ् स्यात् । याकुल्लोमः। उदग्नामादिति किम् ?
अन्यस्मादण्-याकृल्लोमनः ॥ गोष्ठी-तैकी-नैकेतीगोमती-शूरसेन-वाहीक
रोमक पटच्चरात् । ६ । ३ । २६ ।
शेषेऽर्थे
अञ् स्यात् । गौष्ठः, तैकः,
नैकेतः, गौमतः,