________________
स्वोपक्ष-लघुवृत्तिः]
[१२३ रूप्योत्तरपदाऽरण्यात् णः। ६ । ३ । २२। रूप्योत्तरपदाद् अरण्याच्च शेषेऽर्थे णः स्यात् ।
वार्करूप्यः,
____ आरण्याः सुमनसः ॥ २२ ॥ दिकपूर्वाद अ-नाम्नः।६।३। २३ । दिक्पूर्वपदात्
अ-नाम्नः अ-संज्ञाविषयात्
शेषेऽथे
णः स्यात् ।
। पौर्वशालः। अ-नाम्न इति किम ?
पूर्वकार्ष्णमृत्तिका ॥ २३॥ मद्राद । ६।३।२४। मद्रान्ताद् दिपर्वपदात्