SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ १२२] [हैम-शब्दानुशासनस्य ऐषमस्-ह्यस्-श्वसो वा । ६ । ३ । १९ । एभ्यः शेषेऽर्थे त्यचू वा स्यात् । ऐपमस्त्यम्-ऐषमस्तनम् । ह्यस्त्यम्-ह्यस्तनम् । :. श्वस्त्यम्-श्वस्तनम् ॥ १९ ॥ कन्थाया इकण् । ६ । ३ । २०। . कन्था ग्रामविशेषः। कन्थाशब्दात शेषेऽर्थे इकण् स्यात् । कान्थिकः ॥ २०॥ वर्णावकञ् । ६ । ३ । २१ । वर्णदेशे या कन्था ततः शेषेऽथे अकञ् स्यात् । कान्थकः ॥२१॥
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy