________________
१२२]
[हैम-शब्दानुशासनस्य ऐषमस्-ह्यस्-श्वसो वा । ६ । ३ । १९ । एभ्यः शेषेऽर्थे त्यचू वा स्यात् । ऐपमस्त्यम्-ऐषमस्तनम् ।
ह्यस्त्यम्-ह्यस्तनम् ।
:. श्वस्त्यम्-श्वस्तनम् ॥ १९ ॥ कन्थाया इकण् । ६ । ३ । २०। . कन्था ग्रामविशेषः। कन्थाशब्दात शेषेऽर्थे इकण् स्यात् ।
कान्थिकः ॥ २०॥ वर्णावकञ् । ६ । ३ । २१ । वर्णदेशे या कन्था
ततः
शेषेऽथे
अकञ् स्यात् ।
कान्थकः ॥२१॥