________________
स्वोपा-लघुवृत्तिः]
[१२१ क्व-इह-अमा इत्येतेभ्यः त्र-तस्प्रत्ययान्तेभ्यश्च शेषेऽर्थे त्यच् स्यात् । क्वत्यः, इहत्या, अमात्यः,
तत्रत्यः कुतस्त्यः ॥१६॥ नेर्धवे । ६ । ३ । १७॥ निशब्दाद्
ध्रुवेऽर्थे
त्यच् स्यात् ।
नित्यं ध्रुवम् ॥ निसो गते । ६ । ३ । १८ । निमशब्दाद् गतेऽर्थे त्यच् स्यात् । निष्टयश्चण्डालः ॥ १८ ॥