SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ - १२०] [हैम-शब्दानुशासनस्य त्यण स्याद् । दाक्षिणात्यः, पाश्चात्यः, पौरस्त्यः ॥ वह्नि-ऊर्दि-पर्दि-कापिश्याः टायनण् ।६। ३ । १४ । एभ्यः शेषेऽथे टायन स्यात् । वाहलायनः, और्दायनः पार्दायनः, कापिशायनी द्राक्षा ॥ १४ ॥ रङ्कोः प्राणिनि वा । ६ । ३ । १५ । रङ्कुशब्दात् प्राणिनि विशिष्टे शेषेऽर्थे टायनण् वा स्यात् । राङ्कवायणः रावो गौः। कम्बलस्तु रावः ॥ १५ ॥ क्वेहाऽमा-त्र-तसः त्यच् । ६।३।१६।
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy