________________
स्वोपज्ञ - लघुवृत्तिः ]
[११९
कुण्ड्यादिभ्यो लुक् च । ६ । ३ । ११ ।
कुण्ड्यादिभ्यः शेषेऽर्थे
एयकञ् स्यात् तद्योगे च यो लुक् । कौण्डेयकः, कौणेयकः ॥। ११ ॥
कुल-कुक्षि- प्रीवाद श्वाऽस्यलङ्कारे
एभ्यः शेषेऽथे
यथासङ्ख्यं
| ६ | ३ | १२ |
शेषेऽथे
एयकञ् स्यात् । कौलेयकः श्वा, कौक्षेयकोsसिः,
ग्रैवेयकोऽलङ्कारः ॥ १२ ॥
दक्षिणा - पश्चात्- पुरसस्त्यण् | ६ | ३ | १३ |
एभ्यः