SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ - लघुवृत्तिः ] [११९ कुण्ड्यादिभ्यो लुक् च । ६ । ३ । ११ । कुण्ड्यादिभ्यः शेषेऽर्थे एयकञ् स्यात् तद्योगे च यो लुक् । कौण्डेयकः, कौणेयकः ॥। ११ ॥ कुल-कुक्षि- प्रीवाद श्वाऽस्यलङ्कारे एभ्यः शेषेऽथे यथासङ्ख्यं | ६ | ३ | १२ | शेषेऽथे एयकञ् स्यात् । कौलेयकः श्वा, कौक्षेयकोsसिः, ग्रैवेयकोऽलङ्कारः ॥ १२ ॥ दक्षिणा - पश्चात्- पुरसस्त्यण् | ६ | ३ | १३ | एभ्यः
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy