________________
११८]
[हैम-शब्दानुशासनस्य दिवशब्दात् प्राच-अपाच-उदच प्रत्यच् इत्येतेभ्यश्च अव्ययाऽनव्ययेभ्यः शेषेऽर्थे
यः स्यात् । दिव्यम् , प्राच्यम् , अपाच्यम् ,
उदीच्यम् , प्रतीच्यम् ॥ ८॥ ग्रामाद् ईनञ् च । ६।३।९। ग्रामात्
शेषेऽथे
ईन यश्च स्यात् ।
ग्रामीणः, ग्राम्यः ।। कत्र्यादेश्चैयकञ् । ६ । ३ । १० । कन्यादिभ्यो ग्रामात् च शेषे
एयकञ् स्यात् । ... कात्रेयक, पौष्करेयकः ग्रामेयकः ।।