SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ ११८] [हैम-शब्दानुशासनस्य दिवशब्दात् प्राच-अपाच-उदच प्रत्यच् इत्येतेभ्यश्च अव्ययाऽनव्ययेभ्यः शेषेऽर्थे यः स्यात् । दिव्यम् , प्राच्यम् , अपाच्यम् , उदीच्यम् , प्रतीच्यम् ॥ ८॥ ग्रामाद् ईनञ् च । ६।३।९। ग्रामात् शेषेऽथे ईन यश्च स्यात् । ग्रामीणः, ग्राम्यः ।। कत्र्यादेश्चैयकञ् । ६ । ३ । १० । कन्यादिभ्यो ग्रामात् च शेषे एयकञ् स्यात् । ... कात्रेयक, पौष्करेयकः ग्रामेयकः ।।
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy