________________
स्वोपक्ष-लघुवृत्तिः]
[११७ एत्यः स्यात् ।
दूरेत्यः ॥ ४॥ उत्तराद् आह । ६।३।५। उत्तर-शब्दात् शेषेऽर्थे आहब् स्यात् ।
औत्तराहः ॥५॥ पारावाराद् ईनः। ६ । ३ । ६ । पारावारशब्दात् शेषेऽर्थे ईनः स्यात् ।
पारावारीणः ॥ ६॥ व्यस्त-व्यत्यस्तात् । ६ । ३ । ७। पारावारात् शेषे ईनः स्यात् ।
पारीणः, अवारीणः, अवारपारीणः ॥७॥ घु-प्राग्-अपार उदक्-प्रतीचो यः।६।३।८।