________________
११६]
शेषे । ६ । ३ । १ । अपत्यादिभ्योऽन्यस्मिन् प्राग्जितीयेऽर्थे
अर्हम् ॥ तृतीयः पादः ॥
इतोऽनुक्रम्यमाणं वेदितव्यम् ॥ १ ॥
[ हैम-शब्दानुशासनस्य -
नद्यादेरेयण् | ६ | ३ | २।
।
एभ्यः
प्राग्जितीये शेषेऽर्थे
एयण् स्यात् । नादेयः, वानेयः ।
शेषे इत्येव ? समूहे नादिकम् ॥२॥
राष्ट्राद् इयः । ६ । ३ । ३ ।
राष्ट्रशब्दात् शेषे प्राग्जितीयेऽर्थे
शेषेऽथे
इयः स्यात् । राष्ट्रियः ॥ ३ ॥
दूराद् एत्यः । ६ । ३ । ४
दूरात्