SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ ११६] शेषे । ६ । ३ । १ । अपत्यादिभ्योऽन्यस्मिन् प्राग्जितीयेऽर्थे अर्हम् ॥ तृतीयः पादः ॥ इतोऽनुक्रम्यमाणं वेदितव्यम् ॥ १ ॥ [ हैम-शब्दानुशासनस्य - नद्यादेरेयण् | ६ | ३ | २। । एभ्यः प्राग्जितीये शेषेऽर्थे एयण् स्यात् । नादेयः, वानेयः । शेषे इत्येव ? समूहे नादिकम् ॥२॥ राष्ट्राद् इयः । ६ । ३ । ३ । राष्ट्रशब्दात् शेषे प्राग्जितीयेऽर्थे शेषेऽथे इयः स्यात् । राष्ट्रियः ॥ ३ ॥ दूराद् एत्यः । ६ । ३ । ४ दूरात्
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy