________________
सेवपक्ष-लघुवृत्तिः ]
[११५ इकण् वा स्यात् ।
औदश्वित्कम् औदश्वितम् ॥ १४४ ॥ क्वचित् । ६ ।२।१४५। अपत्यादिभ्यःऽअन्यत्रार्थे क्वचिद् यथाविहितं प्रत्ययः स्यात् ।
चाक्षुषं रूपम् , आश्वो रथः ॥१४५॥
इत्याचार्यश्रीहेमचन्द्रविरचितायां
सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ
षष्ठस्याध्यायस्य द्वितीयः पादः
समाप्तः