________________
१५४]
[हैम-शब्दानुशासनस्य शूलोखाद् यः।६।२।१४१। आभ्यां सप्तम्यन्ताभ्यां
संस्कृते भक्ष्ये ... यः स्यात् ।
शूल्यम् , उख्यं मांसम् ॥१४१॥ क्षीरादेयम् । ६।२।१४२ । क्षीरात् सप्तम्यन्तात् . संस्कृते भक्ष्ये । ' एयण स्यात् ।
क्षैरेयी यवागः ॥१४२ ॥ दन इकण् । ६।२।१४३ । दध्नः सप्तम्यन्ताव संस्कृते भक्ष्ये इकण स्यात् ।
दाधिकम् ।। १४३ ॥ वोदश्वितः।६।२।१४४॥ अस्मात् सप्तम्यन्तात् संस्कृते भक्ष्येऽर्थे