SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ १५४] [हैम-शब्दानुशासनस्य शूलोखाद् यः।६।२।१४१। आभ्यां सप्तम्यन्ताभ्यां संस्कृते भक्ष्ये ... यः स्यात् । शूल्यम् , उख्यं मांसम् ॥१४१॥ क्षीरादेयम् । ६।२।१४२ । क्षीरात् सप्तम्यन्तात् . संस्कृते भक्ष्ये । ' एयण स्यात् । क्षैरेयी यवागः ॥१४२ ॥ दन इकण् । ६।२।१४३ । दध्नः सप्तम्यन्ताव संस्कृते भक्ष्ये इकण स्यात् । दाधिकम् ।। १४३ ॥ वोदश्वितः।६।२।१४४॥ अस्मात् सप्तम्यन्तात् संस्कृते भक्ष्येऽर्थे
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy