SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ [११३ स्वोपक्ष-लघुवृत्तिः] शातभिषा-शातभिषजः __ द्विरिति किम् ? हैमवतः ॥१३०॥ तत्रोद्धृते पात्रोभ्यः । ६ । २ । १३८ । तत्रेति सप्तम्यन्तात् पात्रार्थाद् उद्धतेऽर्थे यथाविहितं प्रत्ययः स्यात् । शारावः ओदनः ॥ १३८ ॥ स्थण्डिलात् शेते व्रती। ६ । २ । १३९ । स्थण्डिलात् सप्तम्यन्तात् शेते व्रतीत्यर्थे यथाविहितं प्रत्ययः स्यात् । स्थाण्डिलो भिक्षुः ॥ १३९ ॥ संस्कृते भक्ष्ये । ६।२।१४०। सप्तम्यन्तात् संस्कृते भक्ष्ये यथाविहितं प्रत्ययः स्यात् । । भ्राष्ट्रा अपूपाः ॥ १४ ॥
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy